Declension table of ?vṛkaprekṣiṇī

Deva

FeminineSingularDualPlural
Nominativevṛkaprekṣiṇī vṛkaprekṣiṇyau vṛkaprekṣiṇyaḥ
Vocativevṛkaprekṣiṇi vṛkaprekṣiṇyau vṛkaprekṣiṇyaḥ
Accusativevṛkaprekṣiṇīm vṛkaprekṣiṇyau vṛkaprekṣiṇīḥ
Instrumentalvṛkaprekṣiṇyā vṛkaprekṣiṇībhyām vṛkaprekṣiṇībhiḥ
Dativevṛkaprekṣiṇyai vṛkaprekṣiṇībhyām vṛkaprekṣiṇībhyaḥ
Ablativevṛkaprekṣiṇyāḥ vṛkaprekṣiṇībhyām vṛkaprekṣiṇībhyaḥ
Genitivevṛkaprekṣiṇyāḥ vṛkaprekṣiṇyoḥ vṛkaprekṣiṇīnām
Locativevṛkaprekṣiṇyām vṛkaprekṣiṇyoḥ vṛkaprekṣiṇīṣu

Compound vṛkaprekṣiṇi - vṛkaprekṣiṇī -

Adverb -vṛkaprekṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria