Declension table of ?vṛkaprastha

Deva

MasculineSingularDualPlural
Nominativevṛkaprasthaḥ vṛkaprasthau vṛkaprasthāḥ
Vocativevṛkaprastha vṛkaprasthau vṛkaprasthāḥ
Accusativevṛkaprastham vṛkaprasthau vṛkaprasthān
Instrumentalvṛkaprasthena vṛkaprasthābhyām vṛkaprasthaiḥ vṛkaprasthebhiḥ
Dativevṛkaprasthāya vṛkaprasthābhyām vṛkaprasthebhyaḥ
Ablativevṛkaprasthāt vṛkaprasthābhyām vṛkaprasthebhyaḥ
Genitivevṛkaprasthasya vṛkaprasthayoḥ vṛkaprasthānām
Locativevṛkaprasthe vṛkaprasthayoḥ vṛkaprastheṣu

Compound vṛkaprastha -

Adverb -vṛkaprastham -vṛkaprasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria