Declension table of ?vṛkanirvṛti

Deva

MasculineSingularDualPlural
Nominativevṛkanirvṛtiḥ vṛkanirvṛtī vṛkanirvṛtayaḥ
Vocativevṛkanirvṛte vṛkanirvṛtī vṛkanirvṛtayaḥ
Accusativevṛkanirvṛtim vṛkanirvṛtī vṛkanirvṛtīn
Instrumentalvṛkanirvṛtinā vṛkanirvṛtibhyām vṛkanirvṛtibhiḥ
Dativevṛkanirvṛtaye vṛkanirvṛtibhyām vṛkanirvṛtibhyaḥ
Ablativevṛkanirvṛteḥ vṛkanirvṛtibhyām vṛkanirvṛtibhyaḥ
Genitivevṛkanirvṛteḥ vṛkanirvṛtyoḥ vṛkanirvṛtīnām
Locativevṛkanirvṛtau vṛkanirvṛtyoḥ vṛkanirvṛtiṣu

Compound vṛkanirvṛti -

Adverb -vṛkanirvṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria