Declension table of ?vṛkalā

Deva

FeminineSingularDualPlural
Nominativevṛkalā vṛkale vṛkalāḥ
Vocativevṛkale vṛkale vṛkalāḥ
Accusativevṛkalām vṛkale vṛkalāḥ
Instrumentalvṛkalayā vṛkalābhyām vṛkalābhiḥ
Dativevṛkalāyai vṛkalābhyām vṛkalābhyaḥ
Ablativevṛkalāyāḥ vṛkalābhyām vṛkalābhyaḥ
Genitivevṛkalāyāḥ vṛkalayoḥ vṛkalānām
Locativevṛkalāyām vṛkalayoḥ vṛkalāsu

Adverb -vṛkalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria