Declension table of ?vṛkala

Deva

MasculineSingularDualPlural
Nominativevṛkalaḥ vṛkalau vṛkalāḥ
Vocativevṛkala vṛkalau vṛkalāḥ
Accusativevṛkalam vṛkalau vṛkalān
Instrumentalvṛkalena vṛkalābhyām vṛkalaiḥ vṛkalebhiḥ
Dativevṛkalāya vṛkalābhyām vṛkalebhyaḥ
Ablativevṛkalāt vṛkalābhyām vṛkalebhyaḥ
Genitivevṛkalasya vṛkalayoḥ vṛkalānām
Locativevṛkale vṛkalayoḥ vṛkaleṣu

Compound vṛkala -

Adverb -vṛkalam -vṛkalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria