Declension table of ?vṛkakarman

Deva

NeuterSingularDualPlural
Nominativevṛkakarma vṛkakarmaṇī vṛkakarmāṇi
Vocativevṛkakarman vṛkakarma vṛkakarmaṇī vṛkakarmāṇi
Accusativevṛkakarma vṛkakarmaṇī vṛkakarmāṇi
Instrumentalvṛkakarmaṇā vṛkakarmabhyām vṛkakarmabhiḥ
Dativevṛkakarmaṇe vṛkakarmabhyām vṛkakarmabhyaḥ
Ablativevṛkakarmaṇaḥ vṛkakarmabhyām vṛkakarmabhyaḥ
Genitivevṛkakarmaṇaḥ vṛkakarmaṇoḥ vṛkakarmaṇām
Locativevṛkakarmaṇi vṛkakarmaṇoḥ vṛkakarmasu

Compound vṛkakarma -

Adverb -vṛkakarma -vṛkakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria