Declension table of ?vṛkakarman

Deva

MasculineSingularDualPlural
Nominativevṛkakarmā vṛkakarmāṇau vṛkakarmāṇaḥ
Vocativevṛkakarman vṛkakarmāṇau vṛkakarmāṇaḥ
Accusativevṛkakarmāṇam vṛkakarmāṇau vṛkakarmaṇaḥ
Instrumentalvṛkakarmaṇā vṛkakarmabhyām vṛkakarmabhiḥ
Dativevṛkakarmaṇe vṛkakarmabhyām vṛkakarmabhyaḥ
Ablativevṛkakarmaṇaḥ vṛkakarmabhyām vṛkakarmabhyaḥ
Genitivevṛkakarmaṇaḥ vṛkakarmaṇoḥ vṛkakarmaṇām
Locativevṛkakarmaṇi vṛkakarmaṇoḥ vṛkakarmasu

Compound vṛkakarma -

Adverb -vṛkakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria