Declension table of ?vṛkagrāha

Deva

MasculineSingularDualPlural
Nominativevṛkagrāhaḥ vṛkagrāhau vṛkagrāhāḥ
Vocativevṛkagrāha vṛkagrāhau vṛkagrāhāḥ
Accusativevṛkagrāham vṛkagrāhau vṛkagrāhān
Instrumentalvṛkagrāheṇa vṛkagrāhābhyām vṛkagrāhaiḥ vṛkagrāhebhiḥ
Dativevṛkagrāhāya vṛkagrāhābhyām vṛkagrāhebhyaḥ
Ablativevṛkagrāhāt vṛkagrāhābhyām vṛkagrāhebhyaḥ
Genitivevṛkagrāhasya vṛkagrāhayoḥ vṛkagrāhāṇām
Locativevṛkagrāhe vṛkagrāhayoḥ vṛkagrāheṣu

Compound vṛkagrāha -

Adverb -vṛkagrāham -vṛkagrāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria