Declension table of ?vṛkagartīya

Deva

NeuterSingularDualPlural
Nominativevṛkagartīyam vṛkagartīye vṛkagartīyāni
Vocativevṛkagartīya vṛkagartīye vṛkagartīyāni
Accusativevṛkagartīyam vṛkagartīye vṛkagartīyāni
Instrumentalvṛkagartīyena vṛkagartīyābhyām vṛkagartīyaiḥ
Dativevṛkagartīyāya vṛkagartīyābhyām vṛkagartīyebhyaḥ
Ablativevṛkagartīyāt vṛkagartīyābhyām vṛkagartīyebhyaḥ
Genitivevṛkagartīyasya vṛkagartīyayoḥ vṛkagartīyānām
Locativevṛkagartīye vṛkagartīyayoḥ vṛkagartīyeṣu

Compound vṛkagartīya -

Adverb -vṛkagartīyam -vṛkagartīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria