Declension table of ?vṛkagartīya

Deva

MasculineSingularDualPlural
Nominativevṛkagartīyaḥ vṛkagartīyau vṛkagartīyāḥ
Vocativevṛkagartīya vṛkagartīyau vṛkagartīyāḥ
Accusativevṛkagartīyam vṛkagartīyau vṛkagartīyān
Instrumentalvṛkagartīyena vṛkagartīyābhyām vṛkagartīyaiḥ vṛkagartīyebhiḥ
Dativevṛkagartīyāya vṛkagartīyābhyām vṛkagartīyebhyaḥ
Ablativevṛkagartīyāt vṛkagartīyābhyām vṛkagartīyebhyaḥ
Genitivevṛkagartīyasya vṛkagartīyayoḥ vṛkagartīyānām
Locativevṛkagartīye vṛkagartīyayoḥ vṛkagartīyeṣu

Compound vṛkagartīya -

Adverb -vṛkagartīyam -vṛkagartīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria