Declension table of ?vṛkadīpti

Deva

MasculineSingularDualPlural
Nominativevṛkadīptiḥ vṛkadīptī vṛkadīptayaḥ
Vocativevṛkadīpte vṛkadīptī vṛkadīptayaḥ
Accusativevṛkadīptim vṛkadīptī vṛkadīptīn
Instrumentalvṛkadīptinā vṛkadīptibhyām vṛkadīptibhiḥ
Dativevṛkadīptaye vṛkadīptibhyām vṛkadīptibhyaḥ
Ablativevṛkadīpteḥ vṛkadīptibhyām vṛkadīptibhyaḥ
Genitivevṛkadīpteḥ vṛkadīptyoḥ vṛkadīptīnām
Locativevṛkadīptau vṛkadīptyoḥ vṛkadīptiṣu

Compound vṛkadīpti -

Adverb -vṛkadīpti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria