Declension table of ?vṛkadhūrtaka

Deva

MasculineSingularDualPlural
Nominativevṛkadhūrtakaḥ vṛkadhūrtakau vṛkadhūrtakāḥ
Vocativevṛkadhūrtaka vṛkadhūrtakau vṛkadhūrtakāḥ
Accusativevṛkadhūrtakam vṛkadhūrtakau vṛkadhūrtakān
Instrumentalvṛkadhūrtakena vṛkadhūrtakābhyām vṛkadhūrtakaiḥ vṛkadhūrtakebhiḥ
Dativevṛkadhūrtakāya vṛkadhūrtakābhyām vṛkadhūrtakebhyaḥ
Ablativevṛkadhūrtakāt vṛkadhūrtakābhyām vṛkadhūrtakebhyaḥ
Genitivevṛkadhūrtakasya vṛkadhūrtakayoḥ vṛkadhūrtakānām
Locativevṛkadhūrtake vṛkadhūrtakayoḥ vṛkadhūrtakeṣu

Compound vṛkadhūrtaka -

Adverb -vṛkadhūrtakam -vṛkadhūrtakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria