Declension table of ?vṛkadhūrta

Deva

MasculineSingularDualPlural
Nominativevṛkadhūrtaḥ vṛkadhūrtau vṛkadhūrtāḥ
Vocativevṛkadhūrta vṛkadhūrtau vṛkadhūrtāḥ
Accusativevṛkadhūrtam vṛkadhūrtau vṛkadhūrtān
Instrumentalvṛkadhūrtena vṛkadhūrtābhyām vṛkadhūrtaiḥ vṛkadhūrtebhiḥ
Dativevṛkadhūrtāya vṛkadhūrtābhyām vṛkadhūrtebhyaḥ
Ablativevṛkadhūrtāt vṛkadhūrtābhyām vṛkadhūrtebhyaḥ
Genitivevṛkadhūrtasya vṛkadhūrtayoḥ vṛkadhūrtānām
Locativevṛkadhūrte vṛkadhūrtayoḥ vṛkadhūrteṣu

Compound vṛkadhūrta -

Adverb -vṛkadhūrtam -vṛkadhūrtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria