Declension table of ?vṛkadhūmakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vṛkadhūmakaḥ | vṛkadhūmakau | vṛkadhūmakāḥ |
Vocative | vṛkadhūmaka | vṛkadhūmakau | vṛkadhūmakāḥ |
Accusative | vṛkadhūmakam | vṛkadhūmakau | vṛkadhūmakān |
Instrumental | vṛkadhūmakena | vṛkadhūmakābhyām | vṛkadhūmakaiḥ vṛkadhūmakebhiḥ |
Dative | vṛkadhūmakāya | vṛkadhūmakābhyām | vṛkadhūmakebhyaḥ |
Ablative | vṛkadhūmakāt | vṛkadhūmakābhyām | vṛkadhūmakebhyaḥ |
Genitive | vṛkadhūmakasya | vṛkadhūmakayoḥ | vṛkadhūmakānām |
Locative | vṛkadhūmake | vṛkadhūmakayoḥ | vṛkadhūmakeṣu |