Declension table of ?vṛkadevaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vṛkadevaḥ | vṛkadevau | vṛkadevāḥ |
Vocative | vṛkadeva | vṛkadevau | vṛkadevāḥ |
Accusative | vṛkadevam | vṛkadevau | vṛkadevān |
Instrumental | vṛkadevena | vṛkadevābhyām | vṛkadevaiḥ vṛkadevebhiḥ |
Dative | vṛkadevāya | vṛkadevābhyām | vṛkadevebhyaḥ |
Ablative | vṛkadevāt | vṛkadevābhyām | vṛkadevebhyaḥ |
Genitive | vṛkadevasya | vṛkadevayoḥ | vṛkadevānām |
Locative | vṛkadeve | vṛkadevayoḥ | vṛkadeveṣu |