Declension table of ?vṛkadeva

Deva

MasculineSingularDualPlural
Nominativevṛkadevaḥ vṛkadevau vṛkadevāḥ
Vocativevṛkadeva vṛkadevau vṛkadevāḥ
Accusativevṛkadevam vṛkadevau vṛkadevān
Instrumentalvṛkadevena vṛkadevābhyām vṛkadevaiḥ vṛkadevebhiḥ
Dativevṛkadevāya vṛkadevābhyām vṛkadevebhyaḥ
Ablativevṛkadevāt vṛkadevābhyām vṛkadevebhyaḥ
Genitivevṛkadevasya vṛkadevayoḥ vṛkadevānām
Locativevṛkadeve vṛkadevayoḥ vṛkadeveṣu

Compound vṛkadeva -

Adverb -vṛkadevam -vṛkadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria