Declension table of vṛkabhaya

Deva

NeuterSingularDualPlural
Nominativevṛkabhayam vṛkabhaye vṛkabhayāṇi
Vocativevṛkabhaya vṛkabhaye vṛkabhayāṇi
Accusativevṛkabhayam vṛkabhaye vṛkabhayāṇi
Instrumentalvṛkabhayeṇa vṛkabhayābhyām vṛkabhayaiḥ
Dativevṛkabhayāya vṛkabhayābhyām vṛkabhayebhyaḥ
Ablativevṛkabhayāt vṛkabhayābhyām vṛkabhayebhyaḥ
Genitivevṛkabhayasya vṛkabhayayoḥ vṛkabhayāṇām
Locativevṛkabhaye vṛkabhayayoḥ vṛkabhayeṣu

Compound vṛkabhaya -

Adverb -vṛkabhayam -vṛkabhayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria