Declension table of ?vṛkāyu

Deva

NeuterSingularDualPlural
Nominativevṛkāyu vṛkāyuṇī vṛkāyūṇi
Vocativevṛkāyu vṛkāyuṇī vṛkāyūṇi
Accusativevṛkāyu vṛkāyuṇī vṛkāyūṇi
Instrumentalvṛkāyuṇā vṛkāyubhyām vṛkāyubhiḥ
Dativevṛkāyuṇe vṛkāyubhyām vṛkāyubhyaḥ
Ablativevṛkāyuṇaḥ vṛkāyubhyām vṛkāyubhyaḥ
Genitivevṛkāyuṇaḥ vṛkāyuṇoḥ vṛkāyūṇām
Locativevṛkāyuṇi vṛkāyuṇoḥ vṛkāyuṣu

Compound vṛkāyu -

Adverb -vṛkāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria