Declension table of ?vṛkāyu

Deva

MasculineSingularDualPlural
Nominativevṛkāyuḥ vṛkāyū vṛkāyavaḥ
Vocativevṛkāyo vṛkāyū vṛkāyavaḥ
Accusativevṛkāyum vṛkāyū vṛkāyūn
Instrumentalvṛkāyuṇā vṛkāyubhyām vṛkāyubhiḥ
Dativevṛkāyave vṛkāyubhyām vṛkāyubhyaḥ
Ablativevṛkāyoḥ vṛkāyubhyām vṛkāyubhyaḥ
Genitivevṛkāyoḥ vṛkāyvoḥ vṛkāyūṇām
Locativevṛkāyau vṛkāyvoḥ vṛkāyuṣu

Compound vṛkāyu -

Adverb -vṛkāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria