Declension table of ?vṛkāsuravadha

Deva

MasculineSingularDualPlural
Nominativevṛkāsuravadhaḥ vṛkāsuravadhau vṛkāsuravadhāḥ
Vocativevṛkāsuravadha vṛkāsuravadhau vṛkāsuravadhāḥ
Accusativevṛkāsuravadham vṛkāsuravadhau vṛkāsuravadhān
Instrumentalvṛkāsuravadhena vṛkāsuravadhābhyām vṛkāsuravadhaiḥ vṛkāsuravadhebhiḥ
Dativevṛkāsuravadhāya vṛkāsuravadhābhyām vṛkāsuravadhebhyaḥ
Ablativevṛkāsuravadhāt vṛkāsuravadhābhyām vṛkāsuravadhebhyaḥ
Genitivevṛkāsuravadhasya vṛkāsuravadhayoḥ vṛkāsuravadhānām
Locativevṛkāsuravadhe vṛkāsuravadhayoḥ vṛkāsuravadheṣu

Compound vṛkāsuravadha -

Adverb -vṛkāsuravadham -vṛkāsuravadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria