Declension table of ?vṛkākṣīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vṛkākṣī | vṛkākṣyau | vṛkākṣyaḥ |
Vocative | vṛkākṣi | vṛkākṣyau | vṛkākṣyaḥ |
Accusative | vṛkākṣīm | vṛkākṣyau | vṛkākṣīḥ |
Instrumental | vṛkākṣyā | vṛkākṣībhyām | vṛkākṣībhiḥ |
Dative | vṛkākṣyai | vṛkākṣībhyām | vṛkākṣībhyaḥ |
Ablative | vṛkākṣyāḥ | vṛkākṣībhyām | vṛkākṣībhyaḥ |
Genitive | vṛkākṣyāḥ | vṛkākṣyoḥ | vṛkākṣīṇām |
Locative | vṛkākṣyām | vṛkākṣyoḥ | vṛkākṣīṣu |