Declension table of ?vṛkākṣī

Deva

FeminineSingularDualPlural
Nominativevṛkākṣī vṛkākṣyau vṛkākṣyaḥ
Vocativevṛkākṣi vṛkākṣyau vṛkākṣyaḥ
Accusativevṛkākṣīm vṛkākṣyau vṛkākṣīḥ
Instrumentalvṛkākṣyā vṛkākṣībhyām vṛkākṣībhiḥ
Dativevṛkākṣyai vṛkākṣībhyām vṛkākṣībhyaḥ
Ablativevṛkākṣyāḥ vṛkākṣībhyām vṛkākṣībhyaḥ
Genitivevṛkākṣyāḥ vṛkākṣyoḥ vṛkākṣīṇām
Locativevṛkākṣyām vṛkākṣyoḥ vṛkākṣīṣu

Compound vṛkākṣi - vṛkākṣī -

Adverb -vṛkākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria