Declension table of ?vṛkṣya

Deva

NeuterSingularDualPlural
Nominativevṛkṣyam vṛkṣye vṛkṣyāṇi
Vocativevṛkṣya vṛkṣye vṛkṣyāṇi
Accusativevṛkṣyam vṛkṣye vṛkṣyāṇi
Instrumentalvṛkṣyeṇa vṛkṣyābhyām vṛkṣyaiḥ
Dativevṛkṣyāya vṛkṣyābhyām vṛkṣyebhyaḥ
Ablativevṛkṣyāt vṛkṣyābhyām vṛkṣyebhyaḥ
Genitivevṛkṣyasya vṛkṣyayoḥ vṛkṣyāṇām
Locativevṛkṣye vṛkṣyayoḥ vṛkṣyeṣu

Compound vṛkṣya -

Adverb -vṛkṣyam -vṛkṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria