Declension table of ?vṛkṣottha

Deva

NeuterSingularDualPlural
Nominativevṛkṣottham vṛkṣotthe vṛkṣotthāni
Vocativevṛkṣottha vṛkṣotthe vṛkṣotthāni
Accusativevṛkṣottham vṛkṣotthe vṛkṣotthāni
Instrumentalvṛkṣotthena vṛkṣotthābhyām vṛkṣotthaiḥ
Dativevṛkṣotthāya vṛkṣotthābhyām vṛkṣotthebhyaḥ
Ablativevṛkṣotthāt vṛkṣotthābhyām vṛkṣotthebhyaḥ
Genitivevṛkṣotthasya vṛkṣotthayoḥ vṛkṣotthānām
Locativevṛkṣotthe vṛkṣotthayoḥ vṛkṣottheṣu

Compound vṛkṣottha -

Adverb -vṛkṣottham -vṛkṣotthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria