Declension table of ?vṛkṣeśayā

Deva

FeminineSingularDualPlural
Nominativevṛkṣeśayā vṛkṣeśaye vṛkṣeśayāḥ
Vocativevṛkṣeśaye vṛkṣeśaye vṛkṣeśayāḥ
Accusativevṛkṣeśayām vṛkṣeśaye vṛkṣeśayāḥ
Instrumentalvṛkṣeśayayā vṛkṣeśayābhyām vṛkṣeśayābhiḥ
Dativevṛkṣeśayāyai vṛkṣeśayābhyām vṛkṣeśayābhyaḥ
Ablativevṛkṣeśayāyāḥ vṛkṣeśayābhyām vṛkṣeśayābhyaḥ
Genitivevṛkṣeśayāyāḥ vṛkṣeśayayoḥ vṛkṣeśayānām
Locativevṛkṣeśayāyām vṛkṣeśayayoḥ vṛkṣeśayāsu

Adverb -vṛkṣeśayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria