Declension table of ?vṛkṣeśaya

Deva

NeuterSingularDualPlural
Nominativevṛkṣeśayam vṛkṣeśaye vṛkṣeśayāni
Vocativevṛkṣeśaya vṛkṣeśaye vṛkṣeśayāni
Accusativevṛkṣeśayam vṛkṣeśaye vṛkṣeśayāni
Instrumentalvṛkṣeśayena vṛkṣeśayābhyām vṛkṣeśayaiḥ
Dativevṛkṣeśayāya vṛkṣeśayābhyām vṛkṣeśayebhyaḥ
Ablativevṛkṣeśayāt vṛkṣeśayābhyām vṛkṣeśayebhyaḥ
Genitivevṛkṣeśayasya vṛkṣeśayayoḥ vṛkṣeśayānām
Locativevṛkṣeśaye vṛkṣeśayayoḥ vṛkṣeśayeṣu

Compound vṛkṣeśaya -

Adverb -vṛkṣeśayam -vṛkṣeśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria