Declension table of ?vṛkṣaśūnyā

Deva

FeminineSingularDualPlural
Nominativevṛkṣaśūnyā vṛkṣaśūnye vṛkṣaśūnyāḥ
Vocativevṛkṣaśūnye vṛkṣaśūnye vṛkṣaśūnyāḥ
Accusativevṛkṣaśūnyām vṛkṣaśūnye vṛkṣaśūnyāḥ
Instrumentalvṛkṣaśūnyayā vṛkṣaśūnyābhyām vṛkṣaśūnyābhiḥ
Dativevṛkṣaśūnyāyai vṛkṣaśūnyābhyām vṛkṣaśūnyābhyaḥ
Ablativevṛkṣaśūnyāyāḥ vṛkṣaśūnyābhyām vṛkṣaśūnyābhyaḥ
Genitivevṛkṣaśūnyāyāḥ vṛkṣaśūnyayoḥ vṛkṣaśūnyānām
Locativevṛkṣaśūnyāyām vṛkṣaśūnyayoḥ vṛkṣaśūnyāsu

Adverb -vṛkṣaśūnyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria