Declension table of ?vṛkṣaśūnya

Deva

NeuterSingularDualPlural
Nominativevṛkṣaśūnyam vṛkṣaśūnye vṛkṣaśūnyāni
Vocativevṛkṣaśūnya vṛkṣaśūnye vṛkṣaśūnyāni
Accusativevṛkṣaśūnyam vṛkṣaśūnye vṛkṣaśūnyāni
Instrumentalvṛkṣaśūnyena vṛkṣaśūnyābhyām vṛkṣaśūnyaiḥ
Dativevṛkṣaśūnyāya vṛkṣaśūnyābhyām vṛkṣaśūnyebhyaḥ
Ablativevṛkṣaśūnyāt vṛkṣaśūnyābhyām vṛkṣaśūnyebhyaḥ
Genitivevṛkṣaśūnyasya vṛkṣaśūnyayoḥ vṛkṣaśūnyānām
Locativevṛkṣaśūnye vṛkṣaśūnyayoḥ vṛkṣaśūnyeṣu

Compound vṛkṣaśūnya -

Adverb -vṛkṣaśūnyam -vṛkṣaśūnyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria