Declension table of ?vṛkṣaśūnya

Deva

MasculineSingularDualPlural
Nominativevṛkṣaśūnyaḥ vṛkṣaśūnyau vṛkṣaśūnyāḥ
Vocativevṛkṣaśūnya vṛkṣaśūnyau vṛkṣaśūnyāḥ
Accusativevṛkṣaśūnyam vṛkṣaśūnyau vṛkṣaśūnyān
Instrumentalvṛkṣaśūnyena vṛkṣaśūnyābhyām vṛkṣaśūnyaiḥ vṛkṣaśūnyebhiḥ
Dativevṛkṣaśūnyāya vṛkṣaśūnyābhyām vṛkṣaśūnyebhyaḥ
Ablativevṛkṣaśūnyāt vṛkṣaśūnyābhyām vṛkṣaśūnyebhyaḥ
Genitivevṛkṣaśūnyasya vṛkṣaśūnyayoḥ vṛkṣaśūnyānām
Locativevṛkṣaśūnye vṛkṣaśūnyayoḥ vṛkṣaśūnyeṣu

Compound vṛkṣaśūnya -

Adverb -vṛkṣaśūnyam -vṛkṣaśūnyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria