Declension table of ?vṛkṣaśāyikā

Deva

FeminineSingularDualPlural
Nominativevṛkṣaśāyikā vṛkṣaśāyike vṛkṣaśāyikāḥ
Vocativevṛkṣaśāyike vṛkṣaśāyike vṛkṣaśāyikāḥ
Accusativevṛkṣaśāyikām vṛkṣaśāyike vṛkṣaśāyikāḥ
Instrumentalvṛkṣaśāyikayā vṛkṣaśāyikābhyām vṛkṣaśāyikābhiḥ
Dativevṛkṣaśāyikāyai vṛkṣaśāyikābhyām vṛkṣaśāyikābhyaḥ
Ablativevṛkṣaśāyikāyāḥ vṛkṣaśāyikābhyām vṛkṣaśāyikābhyaḥ
Genitivevṛkṣaśāyikāyāḥ vṛkṣaśāyikayoḥ vṛkṣaśāyikānām
Locativevṛkṣaśāyikāyām vṛkṣaśāyikayoḥ vṛkṣaśāyikāsu

Adverb -vṛkṣaśāyikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria