Declension table of ?vṛkṣaśa

Deva

MasculineSingularDualPlural
Nominativevṛkṣaśaḥ vṛkṣaśau vṛkṣaśāḥ
Vocativevṛkṣaśa vṛkṣaśau vṛkṣaśāḥ
Accusativevṛkṣaśam vṛkṣaśau vṛkṣaśān
Instrumentalvṛkṣaśena vṛkṣaśābhyām vṛkṣaśaiḥ vṛkṣaśebhiḥ
Dativevṛkṣaśāya vṛkṣaśābhyām vṛkṣaśebhyaḥ
Ablativevṛkṣaśāt vṛkṣaśābhyām vṛkṣaśebhyaḥ
Genitivevṛkṣaśasya vṛkṣaśayoḥ vṛkṣaśānām
Locativevṛkṣaśe vṛkṣaśayoḥ vṛkṣaśeṣu

Compound vṛkṣaśa -

Adverb -vṛkṣaśam -vṛkṣaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria