Declension table of ?vṛkṣavāṭikā

Deva

FeminineSingularDualPlural
Nominativevṛkṣavāṭikā vṛkṣavāṭike vṛkṣavāṭikāḥ
Vocativevṛkṣavāṭike vṛkṣavāṭike vṛkṣavāṭikāḥ
Accusativevṛkṣavāṭikām vṛkṣavāṭike vṛkṣavāṭikāḥ
Instrumentalvṛkṣavāṭikayā vṛkṣavāṭikābhyām vṛkṣavāṭikābhiḥ
Dativevṛkṣavāṭikāyai vṛkṣavāṭikābhyām vṛkṣavāṭikābhyaḥ
Ablativevṛkṣavāṭikāyāḥ vṛkṣavāṭikābhyām vṛkṣavāṭikābhyaḥ
Genitivevṛkṣavāṭikāyāḥ vṛkṣavāṭikayoḥ vṛkṣavāṭikānām
Locativevṛkṣavāṭikāyām vṛkṣavāṭikayoḥ vṛkṣavāṭikāsu

Adverb -vṛkṣavāṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria