Declension table of ?vṛkṣavāṭī

Deva

FeminineSingularDualPlural
Nominativevṛkṣavāṭī vṛkṣavāṭyau vṛkṣavāṭyaḥ
Vocativevṛkṣavāṭi vṛkṣavāṭyau vṛkṣavāṭyaḥ
Accusativevṛkṣavāṭīm vṛkṣavāṭyau vṛkṣavāṭīḥ
Instrumentalvṛkṣavāṭyā vṛkṣavāṭībhyām vṛkṣavāṭībhiḥ
Dativevṛkṣavāṭyai vṛkṣavāṭībhyām vṛkṣavāṭībhyaḥ
Ablativevṛkṣavāṭyāḥ vṛkṣavāṭībhyām vṛkṣavāṭībhyaḥ
Genitivevṛkṣavāṭyāḥ vṛkṣavāṭyoḥ vṛkṣavāṭīnām
Locativevṛkṣavāṭyām vṛkṣavāṭyoḥ vṛkṣavāṭīṣu

Compound vṛkṣavāṭi - vṛkṣavāṭī -

Adverb -vṛkṣavāṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria