Declension table of ?vṛkṣaukas

Deva

MasculineSingularDualPlural
Nominativevṛkṣaukāḥ vṛkṣaukasau vṛkṣaukasaḥ
Vocativevṛkṣaukaḥ vṛkṣaukasau vṛkṣaukasaḥ
Accusativevṛkṣaukasam vṛkṣaukasau vṛkṣaukasaḥ
Instrumentalvṛkṣaukasā vṛkṣaukobhyām vṛkṣaukobhiḥ
Dativevṛkṣaukase vṛkṣaukobhyām vṛkṣaukobhyaḥ
Ablativevṛkṣaukasaḥ vṛkṣaukobhyām vṛkṣaukobhyaḥ
Genitivevṛkṣaukasaḥ vṛkṣaukasoḥ vṛkṣaukasām
Locativevṛkṣaukasi vṛkṣaukasoḥ vṛkṣaukaḥsu

Compound vṛkṣaukas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria