Declension table of ?vṛkṣatala

Deva

NeuterSingularDualPlural
Nominativevṛkṣatalam vṛkṣatale vṛkṣatalāni
Vocativevṛkṣatala vṛkṣatale vṛkṣatalāni
Accusativevṛkṣatalam vṛkṣatale vṛkṣatalāni
Instrumentalvṛkṣatalena vṛkṣatalābhyām vṛkṣatalaiḥ
Dativevṛkṣatalāya vṛkṣatalābhyām vṛkṣatalebhyaḥ
Ablativevṛkṣatalāt vṛkṣatalābhyām vṛkṣatalebhyaḥ
Genitivevṛkṣatalasya vṛkṣatalayoḥ vṛkṣatalānām
Locativevṛkṣatale vṛkṣatalayoḥ vṛkṣataleṣu

Compound vṛkṣatala -

Adverb -vṛkṣatalam -vṛkṣatalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria