Declension table of ?vṛkṣatakṣaka

Deva

MasculineSingularDualPlural
Nominativevṛkṣatakṣakaḥ vṛkṣatakṣakau vṛkṣatakṣakāḥ
Vocativevṛkṣatakṣaka vṛkṣatakṣakau vṛkṣatakṣakāḥ
Accusativevṛkṣatakṣakam vṛkṣatakṣakau vṛkṣatakṣakān
Instrumentalvṛkṣatakṣakeṇa vṛkṣatakṣakābhyām vṛkṣatakṣakaiḥ vṛkṣatakṣakebhiḥ
Dativevṛkṣatakṣakāya vṛkṣatakṣakābhyām vṛkṣatakṣakebhyaḥ
Ablativevṛkṣatakṣakāt vṛkṣatakṣakābhyām vṛkṣatakṣakebhyaḥ
Genitivevṛkṣatakṣakasya vṛkṣatakṣakayoḥ vṛkṣatakṣakāṇām
Locativevṛkṣatakṣake vṛkṣatakṣakayoḥ vṛkṣatakṣakeṣu

Compound vṛkṣatakṣaka -

Adverb -vṛkṣatakṣakam -vṛkṣatakṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria