Declension table of ?vṛkṣasthitā

Deva

FeminineSingularDualPlural
Nominativevṛkṣasthitā vṛkṣasthite vṛkṣasthitāḥ
Vocativevṛkṣasthite vṛkṣasthite vṛkṣasthitāḥ
Accusativevṛkṣasthitām vṛkṣasthite vṛkṣasthitāḥ
Instrumentalvṛkṣasthitayā vṛkṣasthitābhyām vṛkṣasthitābhiḥ
Dativevṛkṣasthitāyai vṛkṣasthitābhyām vṛkṣasthitābhyaḥ
Ablativevṛkṣasthitāyāḥ vṛkṣasthitābhyām vṛkṣasthitābhyaḥ
Genitivevṛkṣasthitāyāḥ vṛkṣasthitayoḥ vṛkṣasthitānām
Locativevṛkṣasthitāyām vṛkṣasthitayoḥ vṛkṣasthitāsu

Adverb -vṛkṣasthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria