Declension table of ?vṛkṣasthita

Deva

NeuterSingularDualPlural
Nominativevṛkṣasthitam vṛkṣasthite vṛkṣasthitāni
Vocativevṛkṣasthita vṛkṣasthite vṛkṣasthitāni
Accusativevṛkṣasthitam vṛkṣasthite vṛkṣasthitāni
Instrumentalvṛkṣasthitena vṛkṣasthitābhyām vṛkṣasthitaiḥ
Dativevṛkṣasthitāya vṛkṣasthitābhyām vṛkṣasthitebhyaḥ
Ablativevṛkṣasthitāt vṛkṣasthitābhyām vṛkṣasthitebhyaḥ
Genitivevṛkṣasthitasya vṛkṣasthitayoḥ vṛkṣasthitānām
Locativevṛkṣasthite vṛkṣasthitayoḥ vṛkṣasthiteṣu

Compound vṛkṣasthita -

Adverb -vṛkṣasthitam -vṛkṣasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria