Declension table of ?vṛkṣastha

Deva

MasculineSingularDualPlural
Nominativevṛkṣasthaḥ vṛkṣasthau vṛkṣasthāḥ
Vocativevṛkṣastha vṛkṣasthau vṛkṣasthāḥ
Accusativevṛkṣastham vṛkṣasthau vṛkṣasthān
Instrumentalvṛkṣasthena vṛkṣasthābhyām vṛkṣasthaiḥ vṛkṣasthebhiḥ
Dativevṛkṣasthāya vṛkṣasthābhyām vṛkṣasthebhyaḥ
Ablativevṛkṣasthāt vṛkṣasthābhyām vṛkṣasthebhyaḥ
Genitivevṛkṣasthasya vṛkṣasthayoḥ vṛkṣasthānām
Locativevṛkṣasthe vṛkṣasthayoḥ vṛkṣastheṣu

Compound vṛkṣastha -

Adverb -vṛkṣastham -vṛkṣasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria