Declension table of ?vṛkṣasecana

Deva

NeuterSingularDualPlural
Nominativevṛkṣasecanam vṛkṣasecane vṛkṣasecanāni
Vocativevṛkṣasecana vṛkṣasecane vṛkṣasecanāni
Accusativevṛkṣasecanam vṛkṣasecane vṛkṣasecanāni
Instrumentalvṛkṣasecanena vṛkṣasecanābhyām vṛkṣasecanaiḥ
Dativevṛkṣasecanāya vṛkṣasecanābhyām vṛkṣasecanebhyaḥ
Ablativevṛkṣasecanāt vṛkṣasecanābhyām vṛkṣasecanebhyaḥ
Genitivevṛkṣasecanasya vṛkṣasecanayoḥ vṛkṣasecanānām
Locativevṛkṣasecane vṛkṣasecanayoḥ vṛkṣasecaneṣu

Compound vṛkṣasecana -

Adverb -vṛkṣasecanam -vṛkṣasecanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria