Declension table of ?vṛkṣasarpī

Deva

FeminineSingularDualPlural
Nominativevṛkṣasarpī vṛkṣasarpyau vṛkṣasarpyaḥ
Vocativevṛkṣasarpi vṛkṣasarpyau vṛkṣasarpyaḥ
Accusativevṛkṣasarpīm vṛkṣasarpyau vṛkṣasarpīḥ
Instrumentalvṛkṣasarpyā vṛkṣasarpībhyām vṛkṣasarpībhiḥ
Dativevṛkṣasarpyai vṛkṣasarpībhyām vṛkṣasarpībhyaḥ
Ablativevṛkṣasarpyāḥ vṛkṣasarpībhyām vṛkṣasarpībhyaḥ
Genitivevṛkṣasarpyāḥ vṛkṣasarpyoḥ vṛkṣasarpīṇām
Locativevṛkṣasarpyām vṛkṣasarpyoḥ vṛkṣasarpīṣu

Compound vṛkṣasarpi - vṛkṣasarpī -

Adverb -vṛkṣasarpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria