Declension table of ?vṛkṣasāraka

Deva

MasculineSingularDualPlural
Nominativevṛkṣasārakaḥ vṛkṣasārakau vṛkṣasārakāḥ
Vocativevṛkṣasāraka vṛkṣasārakau vṛkṣasārakāḥ
Accusativevṛkṣasārakam vṛkṣasārakau vṛkṣasārakān
Instrumentalvṛkṣasārakeṇa vṛkṣasārakābhyām vṛkṣasārakaiḥ vṛkṣasārakebhiḥ
Dativevṛkṣasārakāya vṛkṣasārakābhyām vṛkṣasārakebhyaḥ
Ablativevṛkṣasārakāt vṛkṣasārakābhyām vṛkṣasārakebhyaḥ
Genitivevṛkṣasārakasya vṛkṣasārakayoḥ vṛkṣasārakāṇām
Locativevṛkṣasārake vṛkṣasārakayoḥ vṛkṣasārakeṣu

Compound vṛkṣasāraka -

Adverb -vṛkṣasārakam -vṛkṣasārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria