Declension table of ?vṛkṣaropayitṛ

Deva

MasculineSingularDualPlural
Nominativevṛkṣaropayitā vṛkṣaropayitārau vṛkṣaropayitāraḥ
Vocativevṛkṣaropayitaḥ vṛkṣaropayitārau vṛkṣaropayitāraḥ
Accusativevṛkṣaropayitāram vṛkṣaropayitārau vṛkṣaropayitṝn
Instrumentalvṛkṣaropayitrā vṛkṣaropayitṛbhyām vṛkṣaropayitṛbhiḥ
Dativevṛkṣaropayitre vṛkṣaropayitṛbhyām vṛkṣaropayitṛbhyaḥ
Ablativevṛkṣaropayituḥ vṛkṣaropayitṛbhyām vṛkṣaropayitṛbhyaḥ
Genitivevṛkṣaropayituḥ vṛkṣaropayitroḥ vṛkṣaropayitṝṇām
Locativevṛkṣaropayitari vṛkṣaropayitroḥ vṛkṣaropayitṛṣu

Compound vṛkṣaropayitṛ -

Adverb -vṛkṣaropayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria