Declension table of ?vṛkṣaropaka

Deva

MasculineSingularDualPlural
Nominativevṛkṣaropakaḥ vṛkṣaropakau vṛkṣaropakāḥ
Vocativevṛkṣaropaka vṛkṣaropakau vṛkṣaropakāḥ
Accusativevṛkṣaropakam vṛkṣaropakau vṛkṣaropakān
Instrumentalvṛkṣaropakeṇa vṛkṣaropakābhyām vṛkṣaropakaiḥ vṛkṣaropakebhiḥ
Dativevṛkṣaropakāya vṛkṣaropakābhyām vṛkṣaropakebhyaḥ
Ablativevṛkṣaropakāt vṛkṣaropakābhyām vṛkṣaropakebhyaḥ
Genitivevṛkṣaropakasya vṛkṣaropakayoḥ vṛkṣaropakāṇām
Locativevṛkṣaropake vṛkṣaropakayoḥ vṛkṣaropakeṣu

Compound vṛkṣaropaka -

Adverb -vṛkṣaropakam -vṛkṣaropakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria