Declension table of ?vṛkṣaparṇa

Deva

NeuterSingularDualPlural
Nominativevṛkṣaparṇam vṛkṣaparṇe vṛkṣaparṇāni
Vocativevṛkṣaparṇa vṛkṣaparṇe vṛkṣaparṇāni
Accusativevṛkṣaparṇam vṛkṣaparṇe vṛkṣaparṇāni
Instrumentalvṛkṣaparṇena vṛkṣaparṇābhyām vṛkṣaparṇaiḥ
Dativevṛkṣaparṇāya vṛkṣaparṇābhyām vṛkṣaparṇebhyaḥ
Ablativevṛkṣaparṇāt vṛkṣaparṇābhyām vṛkṣaparṇebhyaḥ
Genitivevṛkṣaparṇasya vṛkṣaparṇayoḥ vṛkṣaparṇānām
Locativevṛkṣaparṇe vṛkṣaparṇayoḥ vṛkṣaparṇeṣu

Compound vṛkṣaparṇa -

Adverb -vṛkṣaparṇam -vṛkṣaparṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria