Declension table of ?vṛkṣapāla

Deva

MasculineSingularDualPlural
Nominativevṛkṣapālaḥ vṛkṣapālau vṛkṣapālāḥ
Vocativevṛkṣapāla vṛkṣapālau vṛkṣapālāḥ
Accusativevṛkṣapālam vṛkṣapālau vṛkṣapālān
Instrumentalvṛkṣapālena vṛkṣapālābhyām vṛkṣapālaiḥ vṛkṣapālebhiḥ
Dativevṛkṣapālāya vṛkṣapālābhyām vṛkṣapālebhyaḥ
Ablativevṛkṣapālāt vṛkṣapālābhyām vṛkṣapālebhyaḥ
Genitivevṛkṣapālasya vṛkṣapālayoḥ vṛkṣapālānām
Locativevṛkṣapāle vṛkṣapālayoḥ vṛkṣapāleṣu

Compound vṛkṣapāla -

Adverb -vṛkṣapālam -vṛkṣapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria