Declension table of ?vṛkṣapāka

Deva

MasculineSingularDualPlural
Nominativevṛkṣapākaḥ vṛkṣapākau vṛkṣapākāḥ
Vocativevṛkṣapāka vṛkṣapākau vṛkṣapākāḥ
Accusativevṛkṣapākam vṛkṣapākau vṛkṣapākān
Instrumentalvṛkṣapākeṇa vṛkṣapākābhyām vṛkṣapākaiḥ vṛkṣapākebhiḥ
Dativevṛkṣapākāya vṛkṣapākābhyām vṛkṣapākebhyaḥ
Ablativevṛkṣapākāt vṛkṣapākābhyām vṛkṣapākebhyaḥ
Genitivevṛkṣapākasya vṛkṣapākayoḥ vṛkṣapākāṇām
Locativevṛkṣapāke vṛkṣapākayoḥ vṛkṣapākeṣu

Compound vṛkṣapāka -

Adverb -vṛkṣapākam -vṛkṣapākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria