Declension table of ?vṛkṣanivāsa

Deva

MasculineSingularDualPlural
Nominativevṛkṣanivāsaḥ vṛkṣanivāsau vṛkṣanivāsāḥ
Vocativevṛkṣanivāsa vṛkṣanivāsau vṛkṣanivāsāḥ
Accusativevṛkṣanivāsam vṛkṣanivāsau vṛkṣanivāsān
Instrumentalvṛkṣanivāsena vṛkṣanivāsābhyām vṛkṣanivāsaiḥ vṛkṣanivāsebhiḥ
Dativevṛkṣanivāsāya vṛkṣanivāsābhyām vṛkṣanivāsebhyaḥ
Ablativevṛkṣanivāsāt vṛkṣanivāsābhyām vṛkṣanivāsebhyaḥ
Genitivevṛkṣanivāsasya vṛkṣanivāsayoḥ vṛkṣanivāsānām
Locativevṛkṣanivāse vṛkṣanivāsayoḥ vṛkṣanivāseṣu

Compound vṛkṣanivāsa -

Adverb -vṛkṣanivāsam -vṛkṣanivāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria