Declension table of ?vṛkṣaniryāsa

Deva

MasculineSingularDualPlural
Nominativevṛkṣaniryāsaḥ vṛkṣaniryāsau vṛkṣaniryāsāḥ
Vocativevṛkṣaniryāsa vṛkṣaniryāsau vṛkṣaniryāsāḥ
Accusativevṛkṣaniryāsam vṛkṣaniryāsau vṛkṣaniryāsān
Instrumentalvṛkṣaniryāsena vṛkṣaniryāsābhyām vṛkṣaniryāsaiḥ vṛkṣaniryāsebhiḥ
Dativevṛkṣaniryāsāya vṛkṣaniryāsābhyām vṛkṣaniryāsebhyaḥ
Ablativevṛkṣaniryāsāt vṛkṣaniryāsābhyām vṛkṣaniryāsebhyaḥ
Genitivevṛkṣaniryāsasya vṛkṣaniryāsayoḥ vṛkṣaniryāsānām
Locativevṛkṣaniryāse vṛkṣaniryāsayoḥ vṛkṣaniryāseṣu

Compound vṛkṣaniryāsa -

Adverb -vṛkṣaniryāsam -vṛkṣaniryāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria