Declension table of ?vṛkṣanātha

Deva

MasculineSingularDualPlural
Nominativevṛkṣanāthaḥ vṛkṣanāthau vṛkṣanāthāḥ
Vocativevṛkṣanātha vṛkṣanāthau vṛkṣanāthāḥ
Accusativevṛkṣanātham vṛkṣanāthau vṛkṣanāthān
Instrumentalvṛkṣanāthena vṛkṣanāthābhyām vṛkṣanāthaiḥ vṛkṣanāthebhiḥ
Dativevṛkṣanāthāya vṛkṣanāthābhyām vṛkṣanāthebhyaḥ
Ablativevṛkṣanāthāt vṛkṣanāthābhyām vṛkṣanāthebhyaḥ
Genitivevṛkṣanāthasya vṛkṣanāthayoḥ vṛkṣanāthānām
Locativevṛkṣanāthe vṛkṣanāthayoḥ vṛkṣanātheṣu

Compound vṛkṣanātha -

Adverb -vṛkṣanātham -vṛkṣanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria