Declension table of ?vṛkṣanāma

Deva

MasculineSingularDualPlural
Nominativevṛkṣanāmaḥ vṛkṣanāmau vṛkṣanāmāḥ
Vocativevṛkṣanāma vṛkṣanāmau vṛkṣanāmāḥ
Accusativevṛkṣanāmam vṛkṣanāmau vṛkṣanāmān
Instrumentalvṛkṣanāmena vṛkṣanāmābhyām vṛkṣanāmaiḥ vṛkṣanāmebhiḥ
Dativevṛkṣanāmāya vṛkṣanāmābhyām vṛkṣanāmebhyaḥ
Ablativevṛkṣanāmāt vṛkṣanāmābhyām vṛkṣanāmebhyaḥ
Genitivevṛkṣanāmasya vṛkṣanāmayoḥ vṛkṣanāmānām
Locativevṛkṣanāme vṛkṣanāmayoḥ vṛkṣanāmeṣu

Compound vṛkṣanāma -

Adverb -vṛkṣanāmam -vṛkṣanāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria