Declension table of ?vṛkṣamūlikā

Deva

FeminineSingularDualPlural
Nominativevṛkṣamūlikā vṛkṣamūlike vṛkṣamūlikāḥ
Vocativevṛkṣamūlike vṛkṣamūlike vṛkṣamūlikāḥ
Accusativevṛkṣamūlikām vṛkṣamūlike vṛkṣamūlikāḥ
Instrumentalvṛkṣamūlikayā vṛkṣamūlikābhyām vṛkṣamūlikābhiḥ
Dativevṛkṣamūlikāyai vṛkṣamūlikābhyām vṛkṣamūlikābhyaḥ
Ablativevṛkṣamūlikāyāḥ vṛkṣamūlikābhyām vṛkṣamūlikābhyaḥ
Genitivevṛkṣamūlikāyāḥ vṛkṣamūlikayoḥ vṛkṣamūlikānām
Locativevṛkṣamūlikāyām vṛkṣamūlikayoḥ vṛkṣamūlikāsu

Adverb -vṛkṣamūlikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria